B 173-16 Kumārītantra

Template:IP

Manuscript culture infobox

Filmed in: B 173/16
Title: Kumārītantra
Dimensions: 30 x 11.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1954
Remarks:


Reel No. B 173/16

Inventory No. 36956

Title Kumārītantram

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.0 x 11.5 cm

Binding Hole

Folios 9

Lines per Folio 7–9

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/1954

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāyaḥ (!)

kailāśaśikharāsinaṃ caṃdram maṃḍavibhūsinaṃ (!) |
prapaccha parayā bhaktyā gaunatvā vṛṣadhvajaḥ ||

śrīdevy uvāca ||

bhagavan sarvadharmajña sarvaśāstre visāradaḥ |
kenopāyena deveśa (!) kalair gachaṃti sadgati |
tenena vada mahādeva yaditesti kṛpāmayī ||

śrībhairava uvāca ||

atiguhyatamāṃ hyetat saṃsārasthalasūkṣmadaṃ ||
pragṛhyatāṃ tu vinā naiva saṃsārād upapadyate | (fol. 1v1–4)

End

pūjaye dvividhaiḥ puṣpaiḥ tulasīvarjitaiḥ śubhaiḥ |
evaṃ supūjya vidhivabhāvayet kālikāṃ japāt |

niśāyāṃ tāstu saṃpūjya bhāvet sādhakottamaḥ |
siṃdhūr ābhuṣaṇā nityaṃ tathā caiva digaṃvara (!) |

nārī digaṃvarīṃ kṛṭvā viparītaṃ yadā bhavet ||
abhidhātaṃ ca sthānaṃ ca kuryyān naiva niraṃtaraṃ || ○ || (fol. 9r9 and 9v1–2)

Colophon

iti kumārītaṃtre ʼṣṭamaḥ paṭalaḥ || 8 || ○ || (fol. 9v2)

Microfilm Details

Reel No. B 173/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 02-08-2005

Bibliography